Delay Sanskrit Meaning
अतिवृत्, अवस्था, कालक्षेपः, कालयापः, क्षेपः, चिरय, दीर्घसूत्रता, दीर्घीकरणम्, विकल्पः, विलम्ब, विलम्बनम्, विलम्ब्, समवस्था, स्था
Definition
घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
एकस्मिन् स्थाने स्थापितानि स्थितानि वा नैकानि वस्तूनि।
सा मनोवस्था या अशान्तिदुविधादीनां कारणात् उत्पद्यते।
समानवस्तूनाम् उन्नतः समूहः।
उद्विग्नस्य अवस्था भावो वा।
नियत समयात् अधिकः समयः।
तत
Example
अस्मिन् समुदाये नैकाः महिलाः सन्ति।
अस्य कार्यस्य समापनस्य चिन्ता मम मनसि अहोरात्रं वर्तते।
रामश्यामयोर्मध्ये अन्नस्य राशेः विभाजनं कृतम्।
उद्विग्नतायाः कारणात् अहं कार्यं कर्तुं न शक्नोमि।
विलम्बः जायते आगच्छामि चिन्ता मास्तु।
अशुभवेलायां किमपि कार्यं न करणीयम्।
तस्य पादे बदरस्य कण्टकाः निरतुदत् ।
शबरेः उच्छिष्टानि