Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Delectable Sanskrit Meaning

रसवत्, रस्य, सरस, स्वादु

Definition

यः सततकर्तव्यकर्मानुष्ठाता प्रकृताचारशीलः तथा च न्यायपथावलम्बी अस्ति।
यः आनन्दयति।
निर्गतः आमयो यस्मात्।
यस्मात् मलं दूरीकृतम्।
यद् विनोदेन परिपूर्णम्।
यस्य स्वादः सुष्ठु।
यः स्थूलः नास्ति।
यद् परूषं कठिनं वा नास्ति।
वृक्षविशेषः।
यः मनः आकर्षति।
फलेन सह यथा स्यात् तथा।

प्रशंसायोग्यम्।
यः कुशलावस्थायाम् अस्ति।

Example

जगति बहवः साधवः जनाः सन्ति।
शुद्धस्य सुवर्णस्य आभूषणम् एतत्।
तस्य पार्श्वे नैकाः विनोदकाः ग्रन्थाः सन्ति।
अद्य भोजनं स्वादु अस्ति।
तस्याः हस्तौ अतीव मृदू स्तः।
माली उद्याने दाडिमं रोपयति।
मम उद्योगः सफलं प्रचलति।

साधु अक्रीडीत् सचिनः।
अहं समीचीनः अस्मि।