Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Delectation Sanskrit Meaning

आस्वादः, भोगः, सुखम्

Definition

प्रसन्नस्य भावः।
आकाङ्क्षानिवृत्तिः।
जन्तुविशेषः, सः अगात्रायतसशल्कजन्तुः यः उरसा गच्छति।
पृथिव्याः ऊर्ध्वं दृश्यमानः अवकाशः।
यद् उपयुज्यते तत्।
समृद्धस्य अवस्था भावो वा।
सुवर्णरुप्यकादयः।
देवाय निवेदनीयद्रव्यम्।
मनसः अवस्था या अभीष्टप्राप्तेः अनन्तरम् अथवा शुभकार्याद् अनन्तरं जायते त

Example

ज्ञानार्जनेन तुष्टिः जाता ।
सर्पाः शून्यागारे वसन्ति।
विद्याधराः नभसि चरन्तिः।
अस्माकं राष्ट्रे तण्डुलानां बहूपयोगः कुर्वन्ति।
नैकानि युगानि यावत् विदेशस्थैः भारतस्य समृद्धिः उपभुक्ता।
साधु कार्यार्थे एव धनस्य वियोगः करणीयः।
बुधः देवाय नैवेद्यं स्