Delicacy Sanskrit Meaning
सयुक्तिकम्
Definition
बुद्धेः सत्वम्।
युक्त्या सह।
योग्य-अयोग्ययोः ज्ञानम्।
निपुणस्य भावः।
सुखसाधनानाम् आस्वादनस्य क्रिया।
सुन्दरस्य अवस्था भावो वा।
विनयेन युक्तः व्यवहारः।
कोमलस्य अवस्था भावः वा।
सुकुमारस्य अवस्था भावो वा।
कुशलस्य अवस्था भावो वा।
अपक्वतायाः अवस्था।
Example
सः स्वस्य बुद्धिमत्तायाः बलेनैव कार्ये सफलतां प्राप्तवान्।
सयुक्तिकं कार्यं सुलभं भवति।
विपत्तौ विवेकेन आचरणीयम्। / नीरक्षीरविवेके हंसालस्यं त्वमेव तनुषे चेत्।
सामन्तयुगे सामन्ताः भोगम् अनुभवन्तः एव जीवनं यापयन्ति स्म।
कश्मिरस्य सौन्दर्यं विलोभनीयम्।
अधिकारी नम्रतया अस्माकं वचनम् अश्रृणोत्।
Amalgamated in SanskritAssoil in SanskritBrain in SanskritPlace in SanskritVisible Radiation in SanskritSouthward in SanskritExpiry in SanskritJust in SanskritAgni in SanskritLame in SanskritStupefied in SanskritExpiry in SanskritGallery in SanskritRetiring in SanskritEventide in SanskritAttempt in SanskritMahabharatam in SanskritActivity in SanskritEnemy in SanskritDepravation in Sanskrit