Delicate Sanskrit Meaning
अदृढ, अस्थूल, क्षीण, तनु, पेलव, पेशल, मिष्ट, मृदु, मृदुल, सघृण, सुकुमार, सुभग
Definition
यः अनुभवहीनः।
प्रथमम् एव कार्ये प्रवृत्तः।
यस्य अङ्गं कोमलम्।
यः नमनशीलः।
यः न पक्वः।
यस्य भारः अल्पः अस्ति।
यद् अग्निना न पक्वम्।
यस्य अङ्गं मृदु अस्ति।
यः अन्यस्य दुःखादीनां तीव्रताम् अनुभवति।
यः स्थूलः नास्ति।
शोचितुम् अर्हः।
यस्मिन् बलं नास्ति।
यद् परूषं कठिनं वा नास्ति।
यः दृढं नास्ति।
Example
एतत् कार्यं कोऽपि नवकः अपि कर्तुं शक्नोति।
मार्गे एका कोमलाङ्गी युवतिः गच्छति।
एषः दण्डः नम्रः।
श्यामः अपक्वं फलम् अत्ति।
पक्षम् अगुरु खलु।
कानिचन अपक्वानि शाकानि जनाः शकलादरूपेण भक्षयन्ति।
सुकुमारेण रामेण शिवधनुष्यं भग
Chirrup in SanskritWhoredom in SanskritAstonied in SanskritApostate in SanskritHazy in SanskritPlain in SanskritVisible Radiation in SanskritAreca Catechu in SanskritCheerfulness in SanskritBreak in SanskritPlus in SanskritMantrap in SanskritSlumber in SanskritSatisfaction in SanskritConduct in SanskritGarlic in SanskritMoonshine in SanskritRemit in SanskritFenugreek Seed in SanskritDeaf in Sanskrit