Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Delicately Sanskrit Meaning

सूक्ष्मम्

Definition

यस्य अङ्गं कोमलम्।
यस्य अङ्गं मृदु अस्ति।
शोचितुम् अर्हः।
यः दृढं नास्ति।
सूक्ष्मरीत्या।
कुशलेन सह।
यत्र हानेः अनिष्टस्य वा शक्यता वर्तते।

Example

मार्गे एका कोमलाङ्गी युवतिः गच्छति।
सुकुमारेण रामेण शिवधनुष्यं भग्नम्।
तस्य अवस्था चिन्तनीया अस्ति।
सुकुमाराणि वस्तूनि अनायासेन भिद्यन्ते।
हीरकस्य आघर्षणं सूक्ष्मं क्रियते।
ते यात्रायाः निराबाधं प्रत्यायाताः।
एतद् दुरासदं वृत्तम् अस्ति।