Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Delicious Sanskrit Meaning

आनन्दद, आनन्दन, आनन्दमय, नन्दक, नन्दन, परितोषजनक, प्रमोदिन्, प्रीतिद, मनोरम, मनोहर, मोदक, रमण, रमणीय, रम्य, रसवत्, रस्य, रामणीयक, सरस, सुखद, सुभग, स्वादु, हर्षक, हर्षकर, हर्षण

Definition

यः सततकर्तव्यकर्मानुष्ठाता प्रकृताचारशीलः तथा च न्यायपथावलम्बी अस्ति।
यः आनन्दयति।
रन्तुं योग्यः।
निर्गतः आमयो यस्मात्।
यस्मात् मलं दूरीकृतम्।
यः विनोदनेन परिपूर्णः।
यद् विनोदेन परिपूर्णम्।
मनोविनोदनार्थं कृता क्रिया।
यः सुखं ददाति।
धर्मग्रन्थानुसारेण एका देवता या सूर्यस्य सारथिः आसीत्।
स्त्र

Example

जगति बहवः साधवः जनाः सन्ति।
सरोवरतीरे उषितम् भारतीय प्रौद्योगिक संस्था पवई इति एकं रमणीयं स्थलम्।
शुद्धस्य सुवर्णस्य आभूषणम् एतत्।
एतद् स्थानं विनोदनपूर्णम् अस्ति।
तस्य पार्श्वे नैकाः विनोदकाः ग्रन्थाः सन्ति।
वालाः जले क्रीडां कुर्वन्ति।
भवतः सह सुखदा अनुभूतिः प्