Delight Sanskrit Meaning
अनुमन्, अनुमुद्, अनुरज्, अभिनन्द्, प्रशस्, रोच्, सुखम्
Definition
यः आनन्दयति।
प्रसन्नस्य भावः।
पृथिव्याः ऊर्ध्वं दृश्यमानः अवकाशः।
यः विनोदनेन परिपूर्णः।
समृद्धस्य अवस्था भावो वा।
यः सुखं ददाति।
सुवर्णरुप्यकादयः।
मनसः अवस्था या अभीष्टप्राप्तेः अनन्तरम् अथवा शुभकार्याद् अनन्तरं जायते तथा च यया जनाः उल्लसिताः भवन्ति।
रुच्या कृतया क
Example
विद्याधराः नभसि चरन्तिः।
एतद् स्थानं विनोदनपूर्णम् अस्ति।
नैकानि युगानि यावत् विदेशस्थैः भारतस्य समृद्धिः उपभुक्ता।
भवतः सह सुखदा अनुभूतिः प्राप्ता मया।
साधु कार्यार्थे एव धनस्य वियोगः करणीयः।
सः आनन्देन जीवनं यापयति।
भक्ताः ईश्वरकीर्तनस्य
Life Story in SanskritWeakling in SanskritBlabber in SanskritStream in SanskritOpenly in SanskritAll-embracing in SanskritKing Of Beasts in SanskritKettle in SanskritMoonbeam in SanskritFamiliarity in SanskritThirty-first in SanskritBehavior in SanskritDisgust in SanskritInsight in SanskritThirteenth in SanskritWaterfall in SanskritAnil in SanskritSilence in SanskritRavishment in SanskritAssurance in Sanskrit