Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Delightful Sanskrit Meaning

आनन्दद, आनन्दन, आनन्दमय, नन्दक, नन्दन, परितोषजनक, प्रमोदिन्, प्रीतिद, मनोरम, मनोहर, मोदक, रमण, रमणीय, रम्य, रामणीयक, सुखद, सुभग, हर्षक, हर्षकर, हर्षण

Definition

यः आनन्दयति।
रन्तुं योग्यः।
यः विनोदनेन परिपूर्णः।
मनोविनोदनार्थं कृता क्रिया।
यः सुखं ददाति।
धर्मग्रन्थानुसारेण एका देवता या सूर्यस्य सारथिः आसीत्।
स्त्रियः पाणिग्रहीता।
मनसः अवस्था या अभीष्टप्राप्तेः अनन्तरम् अथवा शुभकार्याद् अनन्तरं जायते तथा च यय

Example

सरोवरतीरे उषितम् भारतीय प्रौद्योगिक संस्था पवई इति एकं रमणीयं स्थलम्।
एतद् स्थानं विनोदनपूर्णम् अस्ति।
वालाः जले क्रीडां कुर्वन्ति।
भवतः सह सुखदा अनुभूतिः प्राप्ता मया।
अरुणः कश्यपस्य पुत्रः आसीत्।
अलकायाः पतिः अधिकारभ्रंशात् स्वकुटुम्बस्य पा