Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Delimited Sanskrit Meaning

अव्यापक, निबद्ध, नियत, परिमित, परिसीमित, मित, ससीम, सीमित

Definition

यस्य सीमा निर्धारिता अङ्किता वा।
यस्य अवधिः सुनिश्चितः।
युक्तायाः सीम्नः अन्तरे।
यस्य पुञ्जिः, भागः आदि केचन विशिष्ट नियमान्तर्गत स्थापित भवति ।

Example

अस्मिन् सीमाङ्किते प्रदेशे प्रवेशः निषिद्धः अस्ति।
भारतस्य सर्वे अपि प्रान्ताः नियताः सन्ति।
नियतेन व्ययेन आर्थिकसंकटात् उत्तरितुं शक्यते।
सर्वकारीयं असर्वकारीयं वा परिमित संस्थायाः यथानियमानि विभिन्नाः भवति ।