Delimited Sanskrit Meaning
अव्यापक, निबद्ध, नियत, परिमित, परिसीमित, मित, ससीम, सीमित
Definition
यस्य सीमा निर्धारिता अङ्किता वा।
यस्य अवधिः सुनिश्चितः।
युक्तायाः सीम्नः अन्तरे।
यस्य पुञ्जिः, भागः आदि केचन विशिष्ट नियमान्तर्गत स्थापित भवति ।
Example
अस्मिन् सीमाङ्किते प्रदेशे प्रवेशः निषिद्धः अस्ति।
भारतस्य सर्वे अपि प्रान्ताः नियताः सन्ति।
नियतेन व्ययेन आर्थिकसंकटात् उत्तरितुं शक्यते।
सर्वकारीयं असर्वकारीयं वा परिमित संस्थायाः यथानियमानि विभिन्नाः भवति ।
Radiate in SanskritTry in SanskritLooseness in SanskritDolourous in SanskritFalsify in SanskritRevitalisation in SanskritFame in SanskritMargosa in SanskritGenerosity in SanskritVery in SanskritViolation in SanskritMicrobiology in SanskritCome On in SanskritHeat Up in SanskritBumblebee in SanskritSpin Around in SanskritEfflorescent in SanskritTimeless in SanskritCurvature in SanskritCastor Bean in Sanskrit