Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Deliquium Sanskrit Meaning

कश्मलम्, मूर्च्छनम्, मूर्च्छा

Definition

चेतनाहीनस्य अवस्था भावो वा।
अचेतनस्य अवस्था भावो वा।
रोगभयशोकादीनां कारणात् उत्पन्ना सा अवस्था यस्यां मनुष्यः नष्टचेतनः भवति।
अनवधानस्य अवस्था।

अत्याधिकायाः मूर्च्छायाः अवस्था या दीर्घावधिका तथा च गभीरस्य व्याधेः कारणेन आघातेन वा भवति।

Example

कुष्ठेन पीडिते अङ्गे अचेतनता आगच्छति।
जडपदार्थेषु अचेतनता दृश्यते।
मातुलस्य मृत्योः वार्तां श्रुत्वा मातुलानी मूर्च्छाम् अप्राप्नोत्।
अनवधानतया मार्गलङ्घनसमये मोहनः यानेन आघातितः।

शयनस्य भेषजस्य अधिकमात्रायां ग्रहणेन अपि सम्मूर्च्छायाः शक्यता वर्त