Deliquium Sanskrit Meaning
कश्मलम्, मूर्च्छनम्, मूर्च्छा
Definition
चेतनाहीनस्य अवस्था भावो वा।
अचेतनस्य अवस्था भावो वा।
रोगभयशोकादीनां कारणात् उत्पन्ना सा अवस्था यस्यां मनुष्यः नष्टचेतनः भवति।
अनवधानस्य अवस्था।
अत्याधिकायाः मूर्च्छायाः अवस्था या दीर्घावधिका तथा च गभीरस्य व्याधेः कारणेन आघातेन वा भवति।
Example
कुष्ठेन पीडिते अङ्गे अचेतनता आगच्छति।
जडपदार्थेषु अचेतनता दृश्यते।
मातुलस्य मृत्योः वार्तां श्रुत्वा मातुलानी मूर्च्छाम् अप्राप्नोत्।
अनवधानतया मार्गलङ्घनसमये मोहनः यानेन आघातितः।
शयनस्य भेषजस्य अधिकमात्रायां ग्रहणेन अपि सम्मूर्च्छायाः शक्यता वर्त
Push Aside in SanskritLulu in SanskritRaving in SanskritSpan in SanskritChickpea in SanskritPester in SanskritInopportunely in SanskritBase in SanskritLove in SanskritOtiose in SanskritFighting in SanskritSash in SanskritCrab in SanskritPigeon in SanskritConsole in SanskritVillager in SanskritKick Out in SanskritSensory Receptor in SanskritRadius in SanskritSelf-confidence in Sanskrit