Delirious Sanskrit Meaning
उन्मत्त
Definition
किञ्चित् कालार्थे यस्य चेतना लुप्ता।
यः व्यर्थं प्रलपति।
यस्य बुद्धौ कोऽपि विकारः अस्ति।
यः भ्राम्यति।
मदोन्मत्तःसुरामत्तः।
यः माद्यति।
कितवविशेषः।
Example
सुहृदस्य मृत्योः वार्ता श्रुत्वा सः मुर्च्छितः।
मा अवधेहि सः प्रलापी व्यक्तिः अस्ति।
मदोन्मत्तः व्यक्तिः जल्पनम् अकरोत्।
उन्मत्तं गजं ग्रहीतुं प्रयतते।
खड्गधरः भ्रान्ते निपुणः अस्ति।
अत्र बहवः राजस्वर्णाः सन्ति।
TRUE in SanskritMortise Joint in SanskritFace in SanskritHimalaya Mountains in SanskritCodswallop in SanskritWakefulness in SanskritFallacious in SanskritHeartless in SanskritVariety in SanskritTyke in SanskritInadvertence in SanskritAbdicable in SanskritBlanket in SanskritApt in SanskritOnerous in SanskritUnresolved in SanskritConjointly in SanskritAdvance in SanskritIntumesce in SanskritPretence in Sanskrit