Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Delirium Sanskrit Meaning

उन्मत्तता, चित्तविभ्रमः, चैतन्यनाशः, ज्ञानभ्रान्तिः, प्रलापः

Definition

अनिबद्धा वाक्।
चेतनाहीनस्य अवस्था भावो वा।
परस्परेण सह आलापनस्य क्रिया।
सः रोगः यस्मिन् चित्तविभ्रमः जायते।
सुखसाधनानाम् आस्वादनस्य क्रिया।
या गृहगतानि कर्माणि करोति तथा च या सेवां करोति।
वृक्षेभ्यः स्रवमाणः द्रवपदार्थः।
रोगप्रकारः- वातात् उत्पन्नः रोगः।
मनोविनोदनार्थे कार्यम्

चित्तस्य विभ्रमः

Example

ज्वरस्य कारणात् सः प्रलापं करोति।
कुष्ठेन पीडिते अङ्गे अचेतनता आगच्छति।
तस्मै अतिशोकात् मतिभ्रंशः जातः।
सामन्तयुगे सामन्ताः भोगम् अनुभवन्तः एव जीवनं यापयन्ति स्म।
अधुना नैकेषु गृहेषु अनुचरी अस्ति एव।
केषाञ्चित् वृक्षाणां रसः औषधरूपेण प्रयुज्यते।
सः वातरोगेण पीडितः।