Delirium Sanskrit Meaning
उन्मत्तता, चित्तविभ्रमः, चैतन्यनाशः, ज्ञानभ्रान्तिः, प्रलापः
Definition
अनिबद्धा वाक्।
चेतनाहीनस्य अवस्था भावो वा।
परस्परेण सह आलापनस्य क्रिया।
सः रोगः यस्मिन् चित्तविभ्रमः जायते।
सुखसाधनानाम् आस्वादनस्य क्रिया।
या गृहगतानि कर्माणि करोति तथा च या सेवां करोति।
वृक्षेभ्यः स्रवमाणः द्रवपदार्थः।
रोगप्रकारः- वातात् उत्पन्नः रोगः।
मनोविनोदनार्थे कार्यम्
चित्तस्य विभ्रमः
Example
ज्वरस्य कारणात् सः प्रलापं करोति।
कुष्ठेन पीडिते अङ्गे अचेतनता आगच्छति।
तस्मै अतिशोकात् मतिभ्रंशः जातः।
सामन्तयुगे सामन्ताः भोगम् अनुभवन्तः एव जीवनं यापयन्ति स्म।
अधुना नैकेषु गृहेषु अनुचरी अस्ति एव।
केषाञ्चित् वृक्षाणां रसः औषधरूपेण प्रयुज्यते।
सः वातरोगेण पीडितः।
च
Train in SanskritLocate in SanskritPuddle in SanskritTight in SanskritHold in SanskritGin in SanskritInsight in SanskritBilliards in SanskritMenstruation in SanskritTooth in SanskritRed-hot in SanskritDative in SanskritRay in SanskritFatigue in SanskritIndigent in SanskritBountiful in SanskritAdmittable in SanskritPresent in SanskritAtheistic in SanskritSin in Sanskrit