Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Deliver Sanskrit Meaning

अनुभाष्, अभिभाष्, आभाष्, आमन्त्र्, जनय, परिभाष्, प्रापय, वद्, विनियोजय, समभिधा, समभिभाष्, संविभाष्

Definition

कस्मिन् अपि केन अपि वस्तुना आहननपूर्वकः व्यापारः।
कस्मै अपि किमपि प्रदाय तद्वस्तुनि तस्य स्वत्वोत्पत्त्यनुकूला क्रिया।
कष्टात् विपत्त्यादिभ्यः उद्धरणस्य क्रिया।
विशिष्ट-कारणाद् आचार-नियमाभ्यां मोचनम्।
स्वस्वत्वनिवृत्तिपूर्वकपरस्वत्वोत्पत्त्यनुकूलः व्यापारः।
स्वाधिकारनिवृत्तिपूर्वकं कस्मै

Example

प्रमुखः अतिथिः बालकेभ्यः पुरस्काराणां वितरणं करोति।
कार्यस्य अस्य शोधनम् आवश्यकम्।
ईश्वरः एव अस्माकम् उद्धारं कर्तुं शक्यते।
अमेरिकादेशे दास्यमुक्तिः लिंकनमहोदयस्य यत्नानाम् एव यशः अस्ति।
सः स्वस्य भूमिं मन्दिरं निर्मातुम् अदात्।
अध्यापकः तस्मै पारितोषिकम् अयच्छत्।
विद