Deliverance Sanskrit Meaning
उद्धारम्
Definition
यत्र स्वस्य प्राधान्यम्।
कष्टात् विपत्त्यादिभ्यः उद्धरणस्य क्रिया।
जीवस्य जन्ममरणबन्धनात् बहिर्गमनम्।
विशिष्ट-कारणाद् आचार-नियमाभ्यां मोचनम्।
विपत्ति-आक्रमण-हानि-नाशादिभ्यः त्राणम्।
रक्षणस्य क्रिया ।
अनुयोगाधीनतादेः मुक्ततायाः अवस्था भावः वा।
मृत्योः कारणात् जायमाना नित्यसुखावाप्तिः।
मुक्तस्य
Example
सः स्वतन्त्रतां प्राप्तुं युद्ध्यते।
कार्यस्य अस्य शोधनम् आवश्यकम्।
ईश्वरः एव अस्माकम् उद्धारं कर्तुं शक्यते।
सन्तः मोक्षं प्राप्नुवन्ति।
अमेरिकादेशे दास्यमुक्तिः लिंकनमहोदयस्य यत्नानाम् एव यशः अस्ति।
आपत्काले आत्मनः रक्षणाय सः भगवन्तम् आह्वयत्।
दुर्घटनायाः रक्षणाय मार्गनियमानां
Surya in SanskritActiveness in SanskritDoctrine in SanskritUnembodied in SanskritShadowiness in SanskritProof in SanskritGuilty in SanskritAuthorities in SanskritCombination in SanskritAfterward in SanskritJourney in SanskritIdyllic in SanskritStony in SanskritThree Hundred in SanskritDistracted in SanskritAdult Male in SanskritBound in SanskritPolestar in SanskritEggplant Bush in SanskritGobble in Sanskrit