Deliverer Sanskrit Meaning
ख्रिस्तः, ख्रीष्टः
Definition
ख्रिस्तीधर्मस्य प्रवर्तकः।
आकाशे दृश्यमनाः खगोलीय-पिण्डाः ये रात्रौ स्फुरन्ति, तथा च येषां शोभा न क्षरति।
चक्षोः तारा।
असुरविशेषः यः स्कन्धेन हतः।
ओम् रामाय नमः इति भगवतः रामस्य षडाक्षरी मन्त्रः।
Example
ख्रिस्तस्य जीवनं कष्टमयम् आसीत्।
रात्रौ तारायाः शोभा अवर्णनीया।
कनीनिका नेत्रस्य प्रधानावयवः अस्ति।
तारकासुरात् भीत्वा इन्द्रादयः निगूढाः।
तारे अष्टादश वर्णाः सन्ति।
गुरुः शिष्याय तारकमन्त्रं कथयति।
Oral Communication in SanskritXcii in SanskritReligious in SanskritPart in SanskritRemote in SanskritUnbiased in SanskritPeach in SanskritCrumple in SanskritOil Lamp in SanskritWell-favored in SanskritCircumvent in SanskritActive in SanskritMinuteness in SanskritContinuance in SanskritStreamer in SanskritWeak in SanskritKing Of Beasts in SanskritSpikelet in SanskritUmbrella in SanskritUpkeep in Sanskrit