Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Delivery Sanskrit Meaning

उद्धारम्, जननम्, प्रसवः, प्रसूतिः, सूः, सूतिः, सूत्या

Definition

प्रमाणरूपेण साक्षीरूपेण वा गृहीतः लेखादीनाम् अंशः।
प्रादुर्भवनस्य क्रिया भावो वा।
कष्टात् विपत्त्यादिभ्यः उद्धरणस्य क्रिया।
जीवस्य जन्ममरणबन्धनात् बहिर्गमनम्।
कस्यापि सामाजिके धार्मिकादेः कार्यार्थे दानरूपेण विभिन्नजनात् सङ्कलितं धनादिः।
विशिष्ट-कारणाद् आचार-नियमाभ्यां मोचनम्।
जातसन्ताना।
गर्भमोचनस्य क्रिया।
यद् दत्तम्।
कञ्चित् वि

Example

कार्यस्य अस्य शोधनम् आवश्यकम्।
पृथिव्यां प्रथमतः एककोशीयस्य जीवस्य उत्पत्तिः अभवत्।
ईश्वरः एव अस्माकम् उद्धारं कर्तुं शक्यते।
सन्तः मोक्षं प्राप्नुवन्ति।
तेन मन्दिरार्थे सङ्कलितेन अनुप्रदानेन स्वस्य गृहं विनिर्मितम्।
अमेरिकादेशे दास्यमुक्तिः लिंकनमहोदयस्य यत्नान