Deluge Sanskrit Meaning
आप्लावः, जलप्लावनम्, जलौघः, परीवाहः, विदारः
Definition
कस्यापि वस्तुनः व्यवच्छेदकः धर्मः।
अधिकस्य अवस्था भावो वा।
गृहादिनिर्माणे भूभागे भित्तिदृढार्थे विनिर्मितः भागः।
मनसः अवस्था यस्यां कोऽपि किमपि वस्त्वोः प्राप्तिः आशंसते।
जनसमूहे प्रवर्तमानः कलहः यत्र केशाकेशि बाहवाबाहवि अपि भवति।
पर्जन्यात् जलस्य प्ल
Example
धनस्य अधिकतया कारणात् सः गर्विष्ठः।
दृढे आधारे एव दृढा अट्टालिका विनिर्मितुं शक्यते।
भवतः एषा आकाङ्क्षा नासीत् अस्माकम्।
गङ्गायां प्रतिवर्षे जलप्लावनम् भवति।
छेदन्याः धारः मन्दायितः।
सैनिकाः जलाप्लावेन ग्रस्तान् जनान् भागापूर्तिं यच्छति।
आकाशे
Hunter in SanskritBeneath in SanskritAmorphous in SanskritSulphur in SanskritInterrogate in SanskritLook in SanskritRich Person in SanskritVirgin in SanskritHabit in SanskritRepent in SanskritEsteem in SanskritAvailable in SanskritKeen in SanskritUnsavory in SanskritFamily Man in SanskritRebut in SanskritTamarindo in SanskritSoothe in SanskritPainting in SanskritTimeless in Sanskrit