Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Demand Sanskrit Meaning

अभि याच्, नाथनम्, वि अपेक्ष्

Definition

पश्वादीनां शरीरे पृष्ठाद् बहिः लम्बमानः अवयवविशेषः।
पशु-पश्चाद्वर्ति-लम्बमान-लोमाग्रावयवविशेषः।
लोके प्रसिद्धिः।
कस्यापि वस्तुनः अपेक्षायाः आवश्यकतायाः च अवस्था भावो वा।
कस्यचित् लाभार्थं कृता याचना।
मस्तकस्थाः केशाः कङ्कतिकया भागद्वयेषु विभक्ते सति वर्तमाना रेखा।

कांचित् घटना कंचित् विषयं वा ज्ञ

Example

गावाः पुच्छेन कीटान् दुरीकुर्वन्ति।
हस्तस्य स्पर्शं ज्ञात्वा शुनकः पुच्छस्य विक्षेपं करोति।
अद्य हट्टे नूतनानां वस्तुनां नाथनं वर्धिष्णु अस्ति।
रामेण स्वामिने धनस्य कृता याच्ञा व्यर्था जाता।
सुवासिन्यः सीमन्तके सिन्दूरं धारयन्ति।

एतावत्या पृच्छया अपि कश्चिद् लाभः न जातः।
श्रमिकाण