Demarcation Sanskrit Meaning
रेखा, रेषा
Definition
कृषीक्षेत्रादिषु सीम्नः सूचकः मृदादीनां चयः।
अवधे संलापिता भाषा।
दण्डाकारः लिपिविशेषः।
चिन्हैः क्षेत्रस्य मर्यादायाः अवधारणम्
सुपेशं तथा च दीर्घं चिह्नम्।
सा वास्तविकी अथवा कल्पिता रेखा या सीमानिर्धारणेन निश्चिता।
Example
कृषीक्षेत्रस्य भ्रातृषु जातेन विभाजनेन नैकाः अलम्बुषाः बद्धाः।
गोस्वामेः बहवः रचनाः अवधीभाषायां सन्ति।
पञ्च इञ्चपरिमाणमात्रं रेखाम् आलिख।
अस्य क्षेत्रस्य सीमाङ्कनम् सुनिश्चितम् नास्ति
राजीवरासभस्य शरीरे कृष्णाः राजयः सन्ति।
सः भूगोले कर्करेखायाः स्थितिं पश्यति""।
Bosom in SanskritMan And Wife in SanskritNotice in SanskritShack in SanskritSick in SanskritEffort in SanskritYears in SanskritTurmeric in SanskritBore in SanskritIndependent in SanskritRequisite in SanskritRump in SanskritRecipe in SanskritBunch in SanskritTardy in SanskritUnbound in SanskritLucubrate in SanskritSexual Practice in SanskritDahl in SanskritOrnate in Sanskrit