Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Demerit Sanskrit Meaning

अपगुणः, अवगुणः, दुर्गुणः, दोषः

Definition

तत् कार्यं यद् धर्मशास्त्रविरुद्धम् अस्ति तथा च यस्य आचरणाद् सः व्यक्तिः दण्डम् अर्हति।
शरीरादिषु आगतः दोषः।
अल्पस्य अवस्था भावो वा।
जलपुष्पविशेषः यस्य गुणाः शीतलत्व-स्वादुत्व-रक्तपित्तभ्रमार्तिनाशित्वादयः।
गतो भावम् अभावम्।
सः गुणः यः असाधुः।
अधमस्य भावः।
दुष्टं व्यसनम्।
येन विना कार्यं न प्र

Example

कार्यालये गृहे वा बाल-श्रमिकस्य नियुक्तिः महान् अपराधः अस्ति।
शरीरं व्याधीनां गृहम्।
समयस्य अप्राचुर्यात् अहम् तत्र गन्तुम् अशक्नवम्।
ग्रीष्मे जलस्य अभावः वर्तते। / सर्वेषामप्यभावे तु ब्राह्मणा रिक्थभागिनः।
दुर्गुणः सदा परिहर्तव्यः।
क्षुद्रतां दूरीकृ