Demerit Sanskrit Meaning
अपगुणः, अवगुणः, दुर्गुणः, दोषः
Definition
तत् कार्यं यद् धर्मशास्त्रविरुद्धम् अस्ति तथा च यस्य आचरणाद् सः व्यक्तिः दण्डम् अर्हति।
शरीरादिषु आगतः दोषः।
अल्पस्य अवस्था भावो वा।
जलपुष्पविशेषः यस्य गुणाः शीतलत्व-स्वादुत्व-रक्तपित्तभ्रमार्तिनाशित्वादयः।
गतो भावम् अभावम्।
सः गुणः यः असाधुः।
अधमस्य भावः।
दुष्टं व्यसनम्।
येन विना कार्यं न प्र
Example
कार्यालये गृहे वा बाल-श्रमिकस्य नियुक्तिः महान् अपराधः अस्ति।
शरीरं व्याधीनां गृहम्।
समयस्य अप्राचुर्यात् अहम् तत्र गन्तुम् अशक्नवम्।
ग्रीष्मे जलस्य अभावः वर्तते। / सर्वेषामप्यभावे तु ब्राह्मणा रिक्थभागिनः।
दुर्गुणः सदा परिहर्तव्यः।
क्षुद्रतां दूरीकृ
Blow in SanskritKudos in SanskritAsker in SanskritSelflessness in SanskritTamarind Tree in SanskritImpeding in SanskritAsvina in SanskritRocky in SanskritGoing Away in SanskritStrong Drink in SanskritIncome Tax in SanskritEspousal in SanskritPick Apart in SanskritAwareness in SanskritDigest in SanskritSkill in SanskritTegument in SanskritLaugh in SanskritTwenty-four Hours in SanskritCompendium in Sanskrit