Demolished Sanskrit Meaning
अवक्षिप्त, अवगत, प्रपतितम्, स्खलित
Definition
यद् अधोदेशे पतितम्।
स्थानसिद्धान्तादिभ्यः दूरे गतः।
यस्य नाशः जातः।
यः ज्ञातुं योग्यः।
यः सदाचारादिभ्यः भ्रष्टः।
यस्य ज्ञानं जातम्।
विपन्नतां गतम्।
यस्य अवक्षेपणं जातम् अस्ति तत् ।
स्वस्य स्थानात् पतितः।
यद् उपरिष्टात् अधः आगतः ।
Example
प्रपतिते गृहे निवसनम् इति तस्य कृते अनिवार्यम्।
सः मार्गात् भ्रष्टःअस्ति। / विवेकाद् भ्रष्टानाम् पुरुषाणां भवति विनिपातः शतमुखः।
ईश्वरः सज्जनानां कृते ज्ञेयः अस्ति।
पतितः व्यक्तिः समाजं रसातलं नयति।
मया ज्ञातम् एतद्।
परिभ्रष्टं गृहं दृष्ट्वा कृषकः क्रन्दति।
Engineer in SanskritSplendour in SanskritHauteur in SanskritDeliverer in SanskritDiverted in SanskritForesighted in SanskritGatekeeper in SanskritSilver in SanskritPick in SanskritUnmercifulness in SanskritCotton in SanskritVegetable Hummingbird in SanskritCome in SanskritAcuteness in SanskritUnwell in SanskritResister in SanskritSquelch in SanskritDisposal in SanskritBomb in SanskritCheetah in Sanskrit