Demolition Sanskrit Meaning
अत्ययः, अपायः, क्षयः, ध्वंसः, नाशः, प्रणाशः, प्रध्वंसः, प्रलयः, लोपः, विध्वंसः, विनाशः, विलोपः, विलोपनम्, समुच्छेदः, संहारः, सादनम्, सूदनम्
Definition
सा उक्तिः आचारो वा येन कस्यचित् प्रतिष्ठायाः न्यूनता भवति।
कस्मिंश्चित् वस्तुनि अन्येन वस्तुना आहननम्।
समापनस्य क्रिया।
रणे वादे तथा च स्पर्धायाम् वा भङ्गः।
यस्य नाशः जातः।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
अनासक्तस्य भावः अवस्था वा।
एकस्मात् स्थानात्
Example
तेन दण्डेन आघातः कृतः।
महात्मा गान्धी महोदयस्य मृत्युना युगस्य समाप्तिः जाता।
अनासक्तेः कारणात् जनाः वैराग्यं धारयन्ति।
रामस्य वनाय प्रस्थानम् दुःखकारकम्।
तस्य कार्यस्य परिणामः विपरितः जातः।
ज्ञानाद् आत्यन्तिकः प्रोक्तो योगिनः परमात्मनि
Complete in SanskritPurport in SanskritSwoon in SanskritTire in SanskritApt in SanskritDecorated in SanskritHonesty in SanskritTraining in SanskritInception in SanskritExcusable in SanskritSteadfast in SanskritSuffer in SanskritQatar in SanskritPatient in SanskritKinfolk in SanskritTune in SanskritBrotherhood in SanskritDiss in SanskritCoriander in SanskritGood in Sanskrit