Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Demon Sanskrit Meaning

असुरः, दानवः, दैत्यः, राक्षसः

Definition

दनुगर्भात् जाताः कश्यपस्य पुत्राः ये देवतानां शत्रवः आसन्।
यः बिभेति।
धर्मग्रन्थैः वर्णिताः ते जीवाः ये धर्मविरोधिनः कार्यान् अकरोत् तथा च देवानां ऋषीणां च शत्रवः आसन्।
क्रूरः अत्याचारी तथा च पापी पुरुषः।
विवाहप्रकारः यस्मिन् युद्धेन कन्यायाः हरणं कृत्वा तां पत्नीं करोति।
मनुष्यस्य स्वभावात् विरुद

Example

देवैः सह दानवानां नैकवारं युद्धं जातम्।
भीरुः म्रियते नैकवारं वीरः एकवारम्।
पुराकाले असूराणां भयेन धर्मकार्ये काठीन्यम् अभवत्।
राक्षसैः ग्रामवासिनः हताः।
अधुना समाजे राक्षस-विवाहस्य प्रथा समाप्ता एव।
रामकृष्णादयः अलौकिकाः पुरुषाः सन्ति।
देवताः, राक्षसाः इत्यादयः अमानुषाः स