Demonstrate Sanskrit Meaning
निदर्शनं कृ, निदृश्, प्रदृश्
Definition
दर्शनप्रेरणानुकूलः व्यापारः।
यस्य प्रदर्शनं कृतम्।
कार्यविशेषस्य वा वस्तुविशेषस्य वा ज्ञापनानुकूलः व्यापारः।
चिकित्सकद्वारा व्याधिविषये निरीक्षणानुकूलः व्यापारः।
Example
प्रदर्शितानि वस्तूनि विक्रयार्थे न सन्ति।
प्रदर्शितानां वस्तूनां मूल्यम् अधिकम् अस्ति।
माता मह्यं आकाशे ध्रुवस्य स्थितिम् अभिनिर्दिशति।
किं भवान् रुग्णं चिकित्सकेन व्यमर्शयत्।
Presidentship in SanskritFinancial Officer in SanskritSolanum Melongena in SanskritSubdue in SanskritGroan in SanskritSizz in SanskritIn Real Time in SanskritSubjugation in SanskritEasy in SanskritAffect in SanskritObliging in SanskritDegenerate in SanskritIncrease in SanskritMachine Shop in SanskritDoubtless in SanskritPrinting Process in SanskritCasino in SanskritDemolition in SanskritVictimisation in SanskritSystematic in Sanskrit