Demonstration Sanskrit Meaning
उपपादनम्, प्रतिपादनम्
Definition
प्रतिपादनयोग्यम्।
वस्त्वादीनां चाक्षुषज्ञानविषयीभवनम्।
सम्यक् ज्ञात्वा कथनम्।
स्वमतसिद्ध्यर्थं सप्रमाणं किमपि कथनम्।
अलङ्काररचनादिना सुशोभीकरणस्य क्रिया।
निरूपणस्य योग्यम् व्याख्यायाः योग्यं वा।
यस्य अर्थस्य बोधः शब्दानां सङ्केतेन भवति।
दुःखादीन् प्रदर्शयितुं करुणां प्राप्तुं च प्रजया सम्बन्धितैः अधिकारिणैः कृ
Example
किमर्थं एतद् डिण्डिमायते एतद् न कथनीयम् अस्ति।
रामः उत्सवे हस्तनिर्मितानां वस्तूनां प्रदर्शनं कृतवान्।
व्याख्यातुः प्रतिपादनं श्रुत्वा सर्वे सन्तुष्टाः जाताः।
वैज्ञानिकेन स्वस्य नूतनस्य मतस्य उपपादनं कृतम्।
कृष्णेन कृतेन राधायाः प्रसाधनात् अनन्तरं काव्यं समाप्तिम् अगमत्।
जलम् इत्यस्य शब्दस्य वाच्यः अर्थः जलम् एव अस्ति।
अस्य वाक्यस्य प्रतिपाद
Excusable in SanskritSavour in SanskritNowadays in SanskritCalendar Month in SanskritExtended in SanskritCrookback in SanskritBow in SanskritSleeping Room in SanskritBeyond in SanskritBasil in SanskritGleeful in SanskritColumn in SanskritScrutinize in SanskritAlien in SanskritBraid in SanskritHouse Of Ill Repute in SanskritCardamon in SanskritHydrargyrum in SanskritSit Down in SanskritMoisture in Sanskrit