Demurrer Sanskrit Meaning
खण्डनम्, प्रतिवादः
Definition
कार्यप्रतिबन्धकक्रिया।
सामान्यनियमविरोधी।
दोषारोपणम्।
यत्र शत्रुभावना वर्तते।
कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।
किमपि कार्यम् अयोग्यं मत्वा तद्विषये कथनस्य क्रिया।
अनिष्टघटनया जाता सा स्थितिः यया बहुहानिः संभवति।
कस्यापि सिद्धान्तम् अन्यथाकर्तुं प्रवर्तितं मतम्।
कस्यापि वास्तविकं कल्पितं वा दोषकथनम्।
स
Example
रामस्य विरोधे सत्यपि मया निर्वाचनार्थं यतितम्।
अस्य नियमस्य अपवादाः सन्ति।
अविचार्य कस्यापि शीलस्य आक्षेपः अयोग्यः।/ विरुद्धमाक्षेपवचस्तितिक्षितम्।
दानेन वैराण्यपि यान्ति नाशनम्।
विनाशे काले बुद्धिः विपरीता भवति।
सम्यक् कार्यं कर्तुं कस्यापि
Conic in SanskritEncyclopaedism in SanskritExcitement in SanskritLeech in SanskritThirstiness in SanskritOne in SanskritUnunderstood in SanskritAlimentary in SanskritChampaign in SanskritEnergising in SanskritSleep in SanskritWounded in SanskritMisbehaviour in SanskritMental Imagery in SanskritTake in SanskritNutrition in SanskritDisfigurement in SanskritMilitary Service in SanskritSwollen in SanskritMidday in Sanskrit