Den Sanskrit Meaning
कन्दरः, कुहरम्, गव्हरम्, गुहा, विवरम्, श्वभम्
Definition
कृताच्छादनम्।
यस्मिन् रोधः जातः।
कस्यापि विशेषकार्यार्थे जनानां संमेलनस्य स्थानम्।
सूत्रकारस्य साधनविशेषः, वस्त्रं वायते अनेन इति।
कस्यापि विशेषकार्यार्थे विशेषरूपेण नियतं स्थानम्।
यस्मात् स्थलात् शासनद्वारा प्रचलितस्य वाहनानां आवागमनस्य आरम्भः अन्तः च भवति।
यस्य रक्षणं क
Example
बालकः मेघैः आच्छादितम् आकाशं पश्यति।
सः अवरुद्धां धारां स्वच्छीकरोति।
स्वतन्त्रतासङ्ग्रामे लखनौनगरं क्रान्तिकारकाणां केन्द्रम् आसीत्।
वायदण्डेन पटम् वायते।
दिल्लीनगरम् नेतृणां कृते एकम् राजनैतिकं केन्द्रम्।
परिवहनस्थले नैकाः यात्रिगणाः सन्ति।
सेनया राष्ट्रस्य सीमा रक्षित
Endeavour in SanskritAffront in SanskritOverweight in SanskritOfficial in SanskritUnforeseen in SanskritTimeless in SanskritAforementioned in SanskritPistil in SanskritGarden Egg in SanskritLion in SanskritCorsage in SanskritStiff in SanskritDistinctness in SanskritChafe in SanskritUnshakable in SanskritPrepare in SanskritInnocent in SanskritCruelty in SanskritWell-favoured in SanskritAddible in Sanskrit