Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Denial Sanskrit Meaning

आत्मत्यागः, आत्मदानम्, आत्मोत्सर्गः, खण्डनम्, प्रतिवादः

Definition

कार्यप्रतिबन्धकक्रिया।
सामान्यनियमविरोधी।
दोषारोपणम्।
यत्र शत्रुभावना वर्तते।
कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।
किमपि कार्यम् अयोग्यं मत्वा तद्विषये कथनस्य क्रिया।
कस्यापि सिद्धान्तम् अन्यथाकर्तुं प्रवर्तितं मतम्।
अन्येषां कल्याणाय स्वहितस्य त्यागः।
असंमत्या विरोधानुकूलव्यापारः।
स्वस्वामित्वस्य निःशेषेण निवृत्तेः क्रिया।

Example

रामस्य विरोधे सत्यपि मया निर्वाचनार्थं यतितम्।
अस्य नियमस्य अपवादाः सन्ति।
अविचार्य कस्यापि शीलस्य आक्षेपः अयोग्यः।/ विरुद्धमाक्षेपवचस्तितिक्षितम्।
दानेन वैराण्यपि यान्ति नाशनम्।
विनाशे काले बुद्धिः विपरीता भवति।
सम्यक् कार्यं कर्तुं कस्यापि