Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Denomination Sanskrit Meaning

अभिधानम्, उपाधिः, पदनाम

Definition

पितृदत्तात् नाम्नः भिन्नं नाम।
परलोकप्राप्त्यर्थम् ईश्वरप्राप्त्यर्थं च श्रद्धा तथा च उपासनापद्धतिः।
सः कोशः यस्मिन् शब्दाः सार्थं तथा च यथाक्रमं सङ्कलिताः।
कस्यचित् पदस्य विशेषं नाम।
जनानां विशिष्टः समुदायः यः विशिष्टायाः देवतायाः उपासनां करोति।

विशिष्टरूपेण व्यवस्थितः ज्ञानस्य सङ्ग्रहः ।

Example

अन्येषां धर्माणां प्रति सहिष्णुता इति हिन्दूनां धर्मस्य विशेषता। / धर्मो रक्षति रक्षितः।
हिन्दीभाषायां शब्दकोशानां सङ्ख्या अधिका नास्ति।
ब्रिगेडियर इति एकः उपाधिः अस्ति।
मुहम्मदमहोदयेन स्थापितः यवनः इत्यपि एकः धर्