Denominator Sanskrit Meaning
अङ्कहारकः, भाजकः, हरकः, हारः, हारकः
Definition
गणिते विभाजिका सङ्ख्या।
सा सङ्ख्या या विभाज्यस्य भाजनं करोति।
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
बहुषु एकः।
मालिनः राक्षसस्य चतुर्षु पुत्रेषु अन्यतमः।
मालिनाम्नः राक्षसस्य चतुर्षु पुत्रेषु अन्यतमः।
Example
अर्धे एकस्य द्वौ भाजकौ।
अस्मिन् प्रश्ने विभाजकसङ्ख्या पञ्च इति अस्ति।
शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।
प्रत्येकः पुरुषः परीक्ष्यते।
हरस्य वर्णनं पुराणेषु अस्ति।
Esurient in SanskritPrinciple in SanskritFriend in SanskritCrossway in SanskritVictual in SanskritFundament in SanskritImpeccant in SanskritErosion in SanskritComplete in SanskritBiped in SanskritGlobe in SanskritEmbrace in SanskritBadger in SanskritJohn Barleycorn in SanskritHindering in SanskritDeclension in SanskritMorgue in SanskritPill in SanskritReplace in SanskritChapter in Sanskrit