Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Deodar Cedar Sanskrit Meaning

अमरदारु, इन्द्रदारु, दारु, दारुकम्, देवकाष्ठम्, देवदारु, द्रुकिलिमम्, परिभद्रकः, पीतुदारु, भद्रदारु, भद्रवत्, भवदारु, भूतहारि, मस्तदारु, शक्रपादपः, शाम्भवम्, शिवदारु, सुरभूरुहः, सुराव्हम्, स्निग्धदारु

Definition

जलपुष्पविशेषः यस्य गुणाः शीतलत्व-स्वादुत्व-रक्तपित्तभ्रमार्तिनाशित्वादयः।
भूमेः लघुभागः।
वृक्षविशेषः यस्य दारु सुगन्धी अस्ति।
जलजक्षुपविशेषः यस्य पुष्पाणि अतीव शोभनानि सन्ति ख्यातश्च।
वृक्षविशेषः यस्य फलानि मिष्टानि सन्ति।
मध्यमाकारवतः तूतवृक्षस्य फलम्।
न्यग्रोधजातीयः वृक्षः यस्य फले जन्तवः सन्ति।
वृक्षस्य सुगन्धितं क

Example

ग्रामीणे क्षेत्रे अधुना अपि पर्याप्ता विद्युत् नास्ति।
दक्षिणभारते चन्दनस्य वनानि सन्ति।
बालकः क्रीडासमये सरोवरात् कमलानि लूनाति।
तूतस्य अदनार्थे वयं तूते आरोहामः।
बालकाः तूदान् अदन्ति।
अस्मिन् उद्याने नैके पलाशाः सन्ति।
सः उदुम्बरस्य छायायाम् उपविष्टः।
चन्दनं शरीरस्य कृते श