Depart Sanskrit Meaning
उन्मार्गगामिन् भू, प्रगम्, प्रसर्प्, प्रस्था
Definition
ईषत्पिष्टं गोधूमम्।
विप्रलम्भाहेतुकः किन्तु विप्रलम्भजनकः व्यापारः।
पूर्वस्थानत्यागपूर्वकपरस्थानप्रापणार्थकम् आरम्भानुकूलव्यापारः ।
द्रवपदार्थस्य छिद्रस्य अन्तः बहिः प्रस्रवणानुकूलः व्यापारः।
एकस्मात् स्थानात् कञ्चित् अन्यं स्थानं प्राप्तुं येन गमनम्
Example
माता किक्नसस्य मिष्टान्नं करोति।
महोत्सवे जनसम्बाधात् अस्माकं सहचरः अस्मभ्यः व्ययुज्यत।
एतद् रेलयानं दशवादने वाराणसीं प्रति प्रस्थानं करिष्यति ।
तस्य रुजायाः रक्तमिश्रितः स्रावः गलति।
दर्शनार्थं निर्गताः साधवः मन्दिरं प्राप्तवन्तः।
सर्वेक्षणार्थं सर्वकारेण प्रेषितः दलः अत्र प्राप्तः।
मत्स्यः जालकात
Say in SanskritRay Of Light in SanskritHard Drink in SanskritPowerless in SanskritSupra in SanskritMillionaire in SanskritBring Back in SanskritRefrigeration in SanskritFrog in SanskritObtainable in SanskritSpine in SanskritSteerer in SanskritEnchantment in SanskritObjectionable in SanskritTale in SanskritHonored in SanskritNarration in SanskritStepsister in SanskritActually in SanskritDictatorial in Sanskrit