Department Sanskrit Meaning
मण्डलम्, विभागः
Definition
वस्तुनः अङ्गानि येषां तद् वस्तु अङ्गि।
विभिन्नेषु भागेषु वस्तूनां वितरणम्।
कार्यस्य अनुकूलतायै प्रबन्धस्य कृते वा विभाजितं क्षेत्रम्।
कस्य अपि राष्ट्रस्य शासनस्य विशिष्टविषयार्थम् उत्तरदायीणां अधिकारीणां गणः यस्य नेतृत्वं कोऽपि मन्त्री करोति।
सुविधायै कार्यस्य कृतं विभाजनम्।
Example
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
रामः स्वपुत्रयोः कृते गृहस्य विभाजनम् अकरोत्।
भारतीय-प्रौद्योगिकी-संस्थायाः कस्मिन् विभागे भवान् कार्यं करोति।
सः फ्रांसदेशस्य रक्षाविभागविषये किमपि कथयति।
रमन्नामहोदयः गणितस्य विभागे कार्यरतः अस्ति।
Ban in SanskritFlaxseed in SanskritSchoolma'am in SanskritPlume in SanskritVesture in SanskritAmount in SanskritMilitary Man in Sanskrit81 in SanskritSide in SanskritMiserableness in SanskritFaithful in SanskritBy-product in SanskritLovesome in SanskritDrill in SanskritImpotence in SanskritCoriandrum Sativum in SanskritSure in SanskritCave in SanskritAntonymy in SanskritMete Out in Sanskrit