Departure Sanskrit Meaning
अत्ययः, अपक्रमः, अपक्रमणम्, अपगमः, अपयानम्, अपसरणम्, अपायः, अपासरणम्, उत्क्रमणम्, गमनम्, निर्गमः, प्रयाणम्, प्रस्थानम्, विगमः, वियोगः, विसर्गः, व्यपगमः, सम्प्रस्थानम्
Definition
समापनस्य क्रिया।
एकस्मात् स्थानात् अन्यस्थाने यानस्य क्रिया।
उच्चस्वरेण कृता शंसा।
कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।
धर्मार्थे श्रद्धया दत्तं धनम्।
एकस्मात् स्थानात् अन्यत् स्थानं प्रति व्रजनम्।
विश्वगमनवान् विश्वव्यापी तथा च यस्मिन् जीवाः श्वसन्ति।
त्यजनस्य भावः।
कस्माच्चित् प्रभावशालीमनुष्यद्वारा अथ
Example
महात्मा गान्धी महोदयस्य मृत्युना युगस्य समाप्तिः जाता।
रामस्य वनाय प्रस्थानम् दुःखकारकम्।
विनाशे काले बुद्धिः विपरीता भवति।
उचिते काले दत्तं दानं फलदायकं भवति।
वायुं विना जीवनस्य कल्पनापि अशक्या।
पत्न्यापत्ययोः त्यागेन न सः
Peacock in SanskritInvisibility in SanskritTend in SanskritTimpani in SanskritChop-chop in SanskritOlfactory Organ in SanskritHunting in SanskritMade in SanskritWad in SanskritTitillating in SanskritFoam in SanskritBelief in SanskritPen Nib in SanskritVegetable Hummingbird in SanskritDoor Guard in SanskritRamose in SanskritQuarrel in SanskritTropics in SanskritLiving Substance in SanskritFruit in Sanskrit