Dependance Sanskrit Meaning
दुर्व्यसनम्, परावलम्बनम्
Definition
तत् कार्यं यद् धर्मशास्त्रविरुद्धम् अस्ति तथा च यस्य आचरणाद् सः व्यक्तिः दण्डम् अर्हति।
घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
राष्ट्रव्यवहारस्य प्रबन्धः सञ्चालनम् च।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
शरीरादिषु आगतः दोषः।
वस्तुनः उपयोजनक्रिया।
यः मलहीनः दोषरहितो वा।
सुगन्धिद्रव्यम
Example
कार्यालये गृहे वा बाल-श्रमिकस्य नियुक्तिः महान् अपराधः अस्ति।
अधुना राष्ट्रस्य शासनं भ्रष्टाचारिणां हस्ते अस्ति।
शरीरं व्याधीनां गृहम्।
यद् उपदिष्टं तस्य प्रयोगः करणीयः।
अर्चनार्थे सः कर्पुरं ज्वालयति।
दुर्गुणः सदा परिहर्तव्
Dejected in SanskritHard Times in SanskritPromise in SanskritBestial in SanskritKm in SanskritHandgun in SanskritSpinach in SanskritVenter in SanskritHumiliated in SanskritGrandeur in SanskritMild in SanskritWeakling in SanskritCaprine Animal in SanskritNet in SanskritWithdraw in SanskritVerify in SanskritRoyal Family in SanskritPause in SanskritAdjoin in SanskritMenses in Sanskrit