Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dependant Sanskrit Meaning

अधीन, अभ्याधीन, अवलम्बित, अवलम्बिन्, आयत्त, आश्रित, उपाश्रित, तन्त्र, निघ्न, निबद्ध, वश, सम्बद्ध, संश्रित

Definition

कस्यचित् आधारेण आश्रयेण वा तिष्ठति।
यः सेवते।
यः कस्यापि आज्ञायाम् अधिकारे वा न्यूनत्वेन अस्ति।
यः अन्येन दत्तम् अन्नं भुक्त्वा निर्वाहं करोति।
यः अन्यस्य आश्रयं करोति।
स्वस्य सेवार्थे मूल्यं दत्त्वा क्रीता व्यक्तिः।

यत् गुण्यते।
यतिभिः आसनावस्थायां हस्ताधारार्थे उपयुज्यमानः दण्डः।
यः आश्रयं ददाति ।
स्वस्य भरणार्थं य

Example

परावलम्बिनः क्षुपाः अन्यस्मिन् क्षुपे आश्रिताः सन्ति।
स्वस्य अधीस्थैः कर्मकरैः सह मीना सद्व्यवहारं करोति।
अधुना कापटिकानां न्यूनता नास्ति।
आश्रितस्य जीवनं मास्तु।
पुराकाले दासानां क्रयविक्रयस्य रीतिः आसीत्।

गुणिताः अङ्काः सर्वाणि योजयतु।
रामदासस्य कोदण्डे विपरीतपरीस्थितौ स्वसंरक्षणार्थं