Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dependent Sanskrit Meaning

अधीन, अभ्याधीन, अवलम्बित, अवलम्बिन्, आयत्त, आश्रित, उपाश्रित, उल्लम्बित, तन्त्र, निघ्न, निबद्ध, वश, समुल्लम्बित, सम्बद्ध, संश्रित

Definition

कस्यचित् आधारेण आश्रयेण वा तिष्ठति।
शरीरस्थः रक्तजधातुविशेषः।
यः सेवते।
यः प्रमुखः नास्ति।
यः कस्यापि आज्ञायाम् अधिकारे वा न्यूनत्वेन अस्ति।
यः अन्यस्य वशं गतः।
यः अन्येन दत्तम् अन्नं भुक्त्वा निर्वाहं करोति।
यः अन्यस्य आश्रयं करोति।
स्वस्य सेवार्थे मूल्यं दत्त्वा क्रीता व्यक्तिः।
विवाहेन विनापि यया सह पुरुषः निवसत

Example

परावलम्बिनः क्षुपाः अन्यस्मिन् क्षुपे आश्रिताः सन्ति।
मांसं गर्भस्थबालकस्य अष्टभिर्मासैः भवति।
गौणस्य अस्य विषयस्य चर्चा आवश्यकी नास्ति।
स्वस्य अधीस्थैः कर्मकरैः सह मीना सद्व्यवहारं करोति।
अधुना कापटिकानां न्यूनता नास्ति।
आश्रितस्य जीवनं मास्तु।
पुराकाले दासानां क्रयविक्रयस्य