Depot Sanskrit Meaning
कोशागारम्
Definition
लोकयानस्य प्रारम्भिकम् अन्तिमं च स्थानकम् यत्र जनानां गमनागमनव्यवस्था भवति।
तत् स्थानं यत्र वस्तूनि संग्राह्यन्ते।
गृहविशेषः- मूल्यवान् वस्तूनाम् आगारः।
तत् स्थानं यत्र मूल्यवत्वस्तूनि स्थाप्यन्ते।
ज्ञानगुणानाम् आकरः।
उदरे वर्तमानः सः भागः यस्मिन् भुक्तम् अन्नम् एकत्रित
Example
होरा यावत् सा स्वनगरं गच्छत् लोकयानं प्रतीक्षते।
एतद् कोशागारं खाद्यपदार्थानां स्थापनाय उपयुक्तम्।
कोषागारे हस्तलिखितानि अपि सन्ति
स्तेनेन कोशागारे स्थापितं सर्वं धनं नीतम्।
सन्तकबीरमहोदयः ज्ञाननिधिः आसीत्।
अधिकेन सुरसभोजनेन जठरः पीडितः भवति।
शीर्षाणाम
Poignant in SanskritRationalism in SanskritWell-favoured in SanskritWeight in SanskritSaffron in SanskritBurp in SanskritUnschooled in SanskritNarrator in SanskritMourning in SanskritGood Fortune in SanskritBlockage in SanskritRelocation in SanskritExpiation in SanskritSupply in SanskritLotus in SanskritRoad in SanskritGift in SanskritExperimentation in SanskritLoss in SanskritDesire in Sanskrit