Depression Sanskrit Meaning
अङ्कः, चिह्नम्, मुद्रा
Definition
कस्यापि वस्तुनः व्यवच्छेदकः धर्मः।
वस्तुनः व्यावर्तकः धर्मः।
खिन्नस्य अवस्था भावो वा।
वस्तुनः पृष्ठभागस्योपरि वर्तमानम् अन्यवर्णस्य अङ्कनम्।
कस्यापि क्रियायाः कस्मिन् अपि वस्तुनि पदार्थे वा जातः परिणामः।
सः यः कस्याः अपि समष्टेः सूचकरुपेण विद्यते।
वस्त्रकर्गजादिषु रेखितानि म
Example
मरुस्थले उष्ट्रकस्य पदस्य चिह्नानि दृश्यन्ते।
तस्य मुखे अप्रसन्नता आसीत्।
प्रायः बालकानां पाठशालायाः गणवेशेषु मस्याः चिह्नानि दृश्यन्ते।
अद्य युवसु पाश्चात्त्यानां प्रभावः लक्ष्यते।
प्रत्येकस्य राष्ट्रस्य राज्यस्य संस्थायाः वा स्वस्य चिह्नम् अ
Delicate in SanskritRight Away in SanskritBreak in SanskritGood Deal in SanskritBring Back in SanskritDisillusion in SanskritGo-between in SanskritPositioning in SanskritWbc in SanskritTest in SanskritSurgeon in SanskritSum in SanskritNational in SanskritIn A Higher Place in SanskritControversial in SanskritFiber in SanskritNescient in SanskritSpurn in SanskritUse in SanskritShaft in Sanskrit