Deracination Sanskrit Meaning
उन्मूलनम्
Definition
कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।
कस्यापि सिद्धान्तम् अन्यथाकर्तुं प्रवर्तितं मतम्।
मूलाधारात् उद्भेदनजन्य विलग्नीकरणानुकूलव्यापारः।
कस्मिन् अपि कठोरे वस्तुनि निशितेन वस्तुना कृतः अङ्कनानुकूलव्यापारः।
ध्वंसानुकूलव्यापारः।
समूलं नाशनस्य क्रिया।
वेधस्य क्रिया।
कस्यापि वस्तुनः द्वैधीकरणम्।
उन्मूलनस्य क्रिया।
Example
विनाशे काले बुद्धिः विपरीता भवति।
पृथ्वी स्थिरा अस्ति तथा च सूर्यः गतिमान अस्ति इत्यस्य सिद्धान्तस्य प्रतिवादः प्रथमतः सुकरात महोदयेन कृतः।
वातचक्रेण बहवः वृक्षाः उदमूल्यन्त।
सः श्वेतशैलपट्टके स्वनाम अभ
Sulk in SanskritIrradiation in SanskritFamilial in SanskritKitchen Range in SanskritFollow in SanskritBronx Cheer in SanskritRoll in SanskritObey in SanskritHandsome in SanskritAditi in SanskritTreatment in SanskritChop Off in SanskritState in SanskritSeparateness in SanskritGautama in SanskritSpiritual in SanskritTorrential in SanskritHumblebee in SanskritTelephone Set in SanskritDeadly in Sanskrit