Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Derelict Sanskrit Meaning

जर्जर, जीर्ण, त्यक्त, परित्यक्त, भग्न, शीर्ण

Definition

यद् पुराणत्वात् अपक्षीणप्रायम्।
यस्य गणना न भवति।
दुर्गतं विनिर्गतं वा धनं यस्मात्।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यस्य पराजयः जातः।
यः भग्नः छिन्नः वा।
यद् दत्तम्।
विलोभनेन विमोहेन वा अन्यं प्रति यः आकृष्यते।
यस्य त्यागः कृतः।
वस्तुगुणादिषु रिक्तः।
सम्यक् मार्गात् अ

Example

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही।
निर्धनः कष्टेन धनवान् अपि भवति।
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
पराजितः राजा पुरुः सिकन्दरस्य पुरतः न नतः।
सः जीर्णानि वस्