Derision Sanskrit Meaning
उपहासः, परिहासः
Definition
विहसन् कृतं निन्दनम्।
मनोरञ्जकं कार्यं वार्ता वा।
सा उक्तिः या अन्यान् प्रति दुःखदायिका तथा च विपरीतरुपेण कृता निन्दा।
चोचवृक्षस्य सदृशः वृक्षः यस्य पत्राणि तमालपत्रम् इति नाम्ना ख्यातानि।
हसनक्रिया।
साधनविशेषः, लोहादीनां सूची
Example
स्वस्य चेष्टया सा उपहासस्य कारणम् अभवत्।
आधुनिकाः नेतारः अधिक्षेपे एव कुशलाः।
तमालकस्य पत्राणि व्यञ्जकरूपेण उपयुज्यन्ते।
तस्य हास्यः मोहकः अस्ति।
सः ताम्बूलम् अत्ति।
लोहकीलकेन बद्धा इयं मूर्तिः।
चर्मकारः कीलेन पादत्राणं दृढीकरोति।
बालकस्य स्मितं सर्वेषां मनांसि हरन्ति।
शकटस्य
First Person in SanskritMixture in SanskritFortune in SanskritCourt in SanskritRuby in SanskritHabit in SanskritBegging in SanskritDecipherable in SanskritAncestral in SanskritJubilant in SanskritStraight Off in SanskritFlute in SanskritInfernal in SanskritLaugh in SanskritPeriod in SanskritAfternoon in SanskritShaft Of Light in SanskritAcne in SanskritThief in SanskritInvective in Sanskrit