Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Descent Sanskrit Meaning

अवतरणम्, अवरोह, अवरोहणम्, अवरोहणी, अवस्कन्दनम्, प्रवत्, वप्रः, वप्रम्

Definition

यः प्रकर्षेण कार्यक्षमः अस्ति।
यः अनुरूपः।
क्षयानुकूलः व्यापारः।
यस्मिन् क्रमः नास्ति।
कस्यापि कार्ये अभ्यासे वा निःशेषेण निमज्जति।
देवतादीनां विशिष्टे कार्यार्थे संसारे प्राणिनां शरीरं धारयित्वा पृथिव्याम् आगमनम्।
अधमस्य भावः।
उन्नतावस्थायाः अधोगमनम्।
उन्नतस्थानात् अधोगमनस्य क्रिया।
प्रमाणरूपेण साक्षीरूपेण वा गृहीतः लेखादीनाम् अंशः

Example

अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
वर्षायाः अभावात् नदीजलं क्षीयते।/ प्रतिक्षणमयं कायः क्षीयमाणो न लक्ष्यते।
क्रमहीनाः ग्रन्थाः यथाक्रमं स्थापय।
ईश्वरचिन्तने मग्नः अस्ति सः।
प्रभुरामचन्द्रस्य अवतारः त्रेतायुगे अभवत्।
क्षुद्रतां दूरीकृत्वा एव उन्नतिः भवति।
दुर्गुणैः