Describe Sanskrit Meaning
आलिख्, उपवर्णय, निर्वर्णय, लिख्, वर्णय
Definition
कस्यापि स्थितेः विस्तारेण लेखनं कथनं वा।
विस्तरेण विशिष्टं विषयम् अधिकृत्य वाक्यप्रबन्धानुकूलः व्यापारः।
सभादिषु समारोहादिषु च सम्मेलितुं विज्ञापनानुकूलः व्यापारः।
समीपम् आगन्तुम् अन्येषां चोदनानुकूलः व्यापारः।
जनेषु विशिष्टेन नाम्ना ख्यातानुकूलः व्यापारः।
आमन्त्रणस्य क्रिया।
अस्माकं समीपे अथवा अत्र आगत्य अस्माकं क
Example
रामचरितमानसं तुलसीदासकृतं अलौकिकं वर्णनम् अस्ति।
सः ह्यस्तनान् वृत्तान्तान् वर्णयति।
सः स्वस्य विवाहसमारोहे सर्वान् निमन्त्रयति।
पितामही पितामहं सङ्केतेन आह्वयति।
जनाः गान्धीमहोदयं बापू इति नाम्ना व्यपदिशन्ति।
मम आवाहनस्य अनन्तरं सः प्रकोष्ठात् बहिः आगतः।
कर्मकरसङ्घः जनान् प्रतिरोधार्थम् आह्वयति ।
Knocker in SanskritRest in SanskritConcentrate in SanskritRoot in SanskritGet Back in SanskritAwakening in SanskritRimeless in SanskritSodding in SanskritMake Fun in SanskritSweet Potato in SanskritPicnic in SanskritFruitlessly in SanskritSlicker in SanskritCoriander in SanskritDolichos Biflorus in SanskritRow in SanskritChinch in SanskritPromise in SanskritThatched Roof in SanskritPublished in Sanskrit