Description Sanskrit Meaning
विवरणम्, वृत्तान्तः
Definition
कस्यापि विषये प्रसङ्गे वा स्थितिः।
कया अपि घटनया केन अपि कार्येण वा सम्बद्धा वास्तविकी तथा च तर्कसङ्गता अवस्था।
कस्यापि स्थितेः विस्तारेण लेखनं कथनं वा।
कार्यादीसम्बन्धी वर्णनम्।
घटनानां वृत्तान्तः यः आकाशवाणीदूरदर्शनादितः प्राप्तः।
समानानाम् अथवा एकस्मात् एव मूलात् उत्पन्
Example
साम्प्रदायिकेन उत्पातेन अत्र स्थितिः सम्यक् नास्ति।
रामचरितमानसं तुलसीदासकृतं अलौकिकं वर्णनम् अस्ति।
तेन स्वस्य कार्यस्य विवरणं कथितम्।
पूर्वं भवन्तः हिन्दीभाषायां विश्वस्य वार्ताः अश्रुण्वन्।
अस्मिन् उद्याने अनेकेषां प्रकाराणां पाटलपुष्पाणि सन्ति।
रेखागणिते
Toad Frog in SanskritLightning in SanskritSesbania Grandiflora in SanskritMeagre in SanskritIntoxication in SanskritSublimate in SanskritBird in SanskritCarry Through in SanskritLustre in SanskritBrace in SanskritExcreta in SanskritSlant in SanskritCzar in SanskritLayered in SanskritAutomobile Horn in SanskritSteel in SanskritStunned in SanskritSex Activity in SanskritThrob in SanskritMiscarry in Sanskrit