Descriptor Sanskrit Meaning
रूपम्
Definition
कस्यापि विषये प्रसङ्गे वा स्थितिः।
कस्यचित् वस्तुनः अवयवसंस्थानम्।
सुन्दरस्य अवस्था भावो वा।
समानानाम् अथवा एकस्मात् एव मूलात् उत्पन्नानां वस्तूनां जीवादीनाञ्च सः वर्गः यः तान् अन्यैः वस्तुभिः जीवैश्च पृथक् करोति।
प्रकृतेः विभक्ति-प्रत्ययादिसंयोगाद् जायमानं रूपान्तरम्।
एका बोधात्मका संरचना।
Example
कस्य आकृतिः एषा।
कश्मिरस्य सौन्दर्यं विलोभनीयम्।
अस्मिन् उद्याने अनेकेषां प्रकाराणां पाटलपुष्पाणि सन्ति।
पुत्राः पुत्रेण इत्यादयः पुत्र इति प्रकृतेः रूपाणि।
गीतस्य रूपम् संगीतज्ञः जानाति।
Hematochezia in SanskritBasin in SanskritPrescribed in SanskritPerennial in SanskritDeath in SanskritIntellection in SanskritRex in SanskritSuppliant in SanskritNose in SanskritVitamin in SanskritCarrot in SanskritImmorality in SanskritPile Up in SanskritLeather in SanskritBasil in SanskritVisible Radiation in SanskritKilling in SanskritCamphor in SanskritMelia Azadirachta in SanskritConstipation in Sanskrit