Desert Sanskrit Meaning
मरुभूमिः, मरुस्थलम्, सैकतम्
Definition
जनशून्यं स्थानम्।
स्वाधिकारस्वामित्वादिनिवृत्त्यनुकूलः व्यापारः।
तुलसीसदृशः सुगन्धिपर्णवान् वन्यक्षुपः।
निर्जलभूमिः।
उपभोगात् विरमानुकूलः व्यापारः।
कार्यविशेषस्य धुरावहनप्रेरणानुकूलः व्यापारः।
एक दैत्यः।
एकः दैत्यः।
एकः दैत्यः।कैटभः
दैत्यविशेषः।
Example
तेन वरोटम् उद्भिन्नम्।
उष्ट्रं मरुस्थलस्य नौका इति मन्यते।
मोहनः मासद्वयात् पूर्वमेव मद्यम् अत्यजत्।
मरुः शीघ्रगस्य पुत्रः आसीत्।
मरुः नरकासुरस्य सखा आसीत्।
Courier in SanskritHarry in SanskritEngrossed in SanskritBill in SanskritSelfsame in SanskritViscous in SanskritLightning Bug in SanskritRamate in SanskritExaminer in SanskritSpider in SanskritPatrimonial in SanskritCombat in SanskritBo Tree in SanskritElbow Grease in SanskritBurnished in SanskritDecent in SanskritResoluteness in SanskritSanctum in SanskritAcceptable in SanskritTrampled in Sanskrit