Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Desert Sanskrit Meaning

मरुभूमिः, मरुस्थलम्, सैकतम्

Definition

जनशून्यं स्थानम्।
स्वाधिकारस्वामित्वादिनिवृत्त्यनुकूलः व्यापारः।
तुलसीसदृशः सुगन्धिपर्णवान् वन्यक्षुपः।
निर्जलभूमिः।

उपभोगात् विरमानुकूलः व्यापारः।
कार्यविशेषस्य धुरावहनप्रेरणानुकूलः व्यापारः।
एक दैत्यः।
एकः दैत्यः।
एकः दैत्यः।कैटभः
दैत्यविशेषः।

Example

तेन वरोटम् उद्भिन्नम्।
उष्ट्रं मरुस्थलस्य नौका इति मन्यते।
मोहनः मासद्वयात् पूर्वमेव मद्यम् अत्यजत्।
मरुः शीघ्रगस्य पुत्रः आसीत्।
मरुः नरकासुरस्य सखा आसीत्।