Deserter Sanskrit Meaning
पिशुनः, मित्रद्रुह्, वंचकः, विश्वासघातकः, विश्वासघातिन्
Definition
यः उपकारान् विस्मरति।
यः विश्वासघातं करोति।
हननं ताच्छील्यं यस्य।
यः पलायते।
यः छलकपटादिप्रकारैः अनाचारं करोति।
यः कलहं करोति।
यः विद्रोहं करोति।
यः संहारं करोति।
विश्वासघातं करोति।
Example
सः कृतघ्नः अस्ति कार्यसमापनाद् अनन्तरम् अज्ञात इव व्यवहरति।
अस्यां घटनायां सर्वे घातिनः आजीवनं कारावासं दण्डरूपेण लब्धवन्तः।
वक्रेषु पुरुषेषु विश्वासं मा कुरु।
आरक्षिकाः कलहकारान् पुरुषान् अगृह्णन्।
विद्रोहिभिः पुरुषैः मन्त्रीमहोदयस्य निवासः प्रज्वालितः।
आरक्षकैः कृते गुलिकाप्रक्षेपणे चत्वारः विद्रोहिनः अम्रियन
Emmet in SanskritProfits in SanskritBootlicking in SanskritPulverize in SanskritHard Liquor in SanskritFoetus in SanskritBay Leaf in SanskritGad in SanskritMantrap in SanskritEncounter in SanskritPlant in SanskritWorry in SanskritStripy in SanskritHouse in SanskritRubbing in SanskritSneak in SanskritKnocker in SanskritTask in SanskritApplied Science in SanskritPester in Sanskrit