Desertion Sanskrit Meaning
त्याग, परित्याग
Definition
समापनस्य क्रिया।
एकस्मात् स्थानात् अन्यस्थाने यानस्य क्रिया।
कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।
धर्मार्थे श्रद्धया दत्तं धनम्।
कृतात् अपराधात् अपराधिनः विमुक्तिदानानुकूलः व्यापारः।
स्वस्वत्वनिवृत्त्यनुकूलः व्यापारः।
स्वाधिकारस्वामित्वादिनिवृत्त्यनुकूलः व्यापारः।
विस्फोटकस्य वस्तुनः सध्वनि प्रज्वलनप्रेरणानुकूलः व्यापारः।
Example
महात्मा गान्धी महोदयस्य मृत्युना युगस्य समाप्तिः जाता।
रामस्य वनाय प्रस्थानम् दुःखकारकम्।
विनाशे काले बुद्धिः विपरीता भवति।
उचिते काले दत्तं दानं फलदायकं भवति।
न्यायाधीशः बन्दिनं दोषात् अमोचयत्।
सः पिञ्जरे बद्धान् पक्षिणः प
Clothing in SanskritSoiled in SanskritDrop in SanskritYouth in SanskritKaffir Corn in SanskritVoluptuous in SanskritSmart As A Whip in SanskritWell Out in SanskritWords in SanskritMuch in SanskritJohn Barleycorn in SanskritRumble in SanskritHall in SanskritMilitia in SanskritExam Paper in SanskritLaurel Wreath in SanskritPrecious Coral in SanskritAssure in SanskritOutside in SanskritUnshakable in Sanskrit